2013年6月3日 星期一

慈經經文及中文翻譯

南傳巴利大藏 《小部-慈經》 (The Chant of Metta

Aham avero homi abyapajjho homi anigha homi sukhi-attanam pariharami
願我無敵意,無危險,願我無精神的痛苦,願我無身體的痛苦,願我保持快樂。


Mama matapitu acariya ca natimitta ca sabrahma-carino ca
願我的父母親,我的導師、親戚和朋友、我的同修,
avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
無敵意,無危險, 無精神的痛苦, 無身體的痛苦, 願他們保持快樂。


Imasmim arame sabbe yogino avera hontu abyapajjha hontu
在這寺廟的 修行者, 無敵意,無危險,無精神的痛苦,
anigha hontu sukhi-attanam pariharantu
無身體的痛苦,願他們保持快樂。


Imasmim arame sabbe bhikkhu samanera ca upasaka-upasikaya ca
願在這寺廟的  一切 比丘     沙彌,   男眾 女眾,
avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
無敵意,無危險。無精神的痛苦,無身體的痛苦,願他們保持快樂。


Amhakam catupaccaya-dayaka avera hontu abyapajjha hontu
我的四資具的布施主, 無敵意,無危險,無精神的痛苦,
anigha hontu sukhi-attanam pariharantu
無身體的痛苦,願他們保持快樂。


Amhakam arakkha devata Ismasmim vihare Ismasmim avase Ismasmim arame
我的 護法神 在這寺廟的 在這住所的 在這范圍的
arakkha devata avera hontu abyapajjha hontu
所有的護法神, 無敵意,無危險,無精神的痛苦,
anigha hontu sukhi-attanam pariharantu
無身體的痛苦,願他們保持快樂。




Sabbe satta sabbe pana sabbe bhutta sabbe puggala sabbe attabhava-pariyapanna
願一切有情眾生 一切活著的 一切有形體的 一切有名相的 一切 有身軀的
sabbe itthoyo sabbe purisa sabbe ariya sabbe anariya sabbe deva
一切雌性的 一切雄性的眾生 所有聖者 未登聖者 所有天神
sabbe manussa sabbe vinipatika avera hontu abyapajjha hontu
所有人類、所有苦道中的眾生,無敵意,無危險,無精神的痛苦,
anigha hontu sukhi - attanam pariharantu
無身體的痛苦,願他們保持快樂。

Dukkha muccantu Yattha-laddha-sampattito mavigacchantu Kammassaka
願一切眾生脫離痛苦。願他們不失去正當途徑所獲得的一切,願他們依據個人所造的因果而受生(作自己命運的主宰)。




Purathimaya disaya pacchimaya disaya uttaraya disaya dakkhinaya disaya
在東方的, 在西方的, 在北方的, 在南方的,
purathimaya anudisaya pacchimaya anudisaya
在東北方的, 在西北方的,
uttaraya anudisaya dakkhinaya anudisaya
在東南方的, 在西南方的,
hetthimaya disaya uparimaya disaya
在下方的, 在上方的,


Sabbe satta sabbe pana sabbe bhutta
願一切有情眾生: 一切活著的、 一切有形體的
sabbe puggala sabbe attabhava - pariyapanna sabbe itthoyo sabbe purisa
一切有名相的、 一切有身軀的、 一切雌性的、一切雄性的眾生
sabbe ariya sabbe anariya sabbe deva sabbe manussa sabbe vinipatika
所有聖者、所有未登聖者、所有天神、所有人類、所有苦道中的眾生
avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
無敵意,無危險,無精神的痛苦,無身體的痛苦,願他們保持快樂。
Dukkha muccantu Yattha-laddha-sampattito mavigacchantu Kammassaka
願一切眾生脫離痛苦。願他們不失去正當途徑所獲得的一切,願他們依據個人所造的因果而受生 (作自己命運的主宰)。



Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾,下至苦道眾生;在三界的眾生,
ye satta pathavicara abyapajjha nivera ca nidukkha ca nupaddava
所有在陸地上生存的眾生,願他們無精神的痛苦,無敵意,願他們無身體的痛苦,無危險。

Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾,下至苦道眾生;在三界的眾生,
ye satta udakecara abyapajjha nivera ca nidukkha ca nupaddava
所有在水中生存的眾生, 願他們無精神的痛苦,無敵意。 願他們無身體的痛苦,無危險。

Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾,下至苦道眾生;在三界的眾生,
ye satta udakecara abyapajjha nivera ca nidukkha ca nupaddava
所有在空中生存的眾生, 願他們無精神的痛苦,無敵意。 願他們無身體的痛苦,無危險。

沒有留言:

張貼留言